B 358-9(1) Aduḥkhanavamīvratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 358/9
Title: Aduḥkhanavamīvratakathā
Dimensions: 21 x 10.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1069
Remarks:
Reel No. B 358-9 Inventory No.: 108945–108946
Title Aduḥkhanavamīvrata
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 10.1 cm
Folios 11
Lines per Folio 12
Foliation figures in upper left-hand and lower right-hand margin of the verso
Scribe Śivarāma and Viṭṭhala
Place of Deposit NAK
Accession No. 5/1069
Manuscript Features
It is not MTM text; MS holds the chapter Aduḥkhanavamī-pūjāvidhi-vratakathā and udyāpana.
Folios are not filmed in order and a few folios are filmed twice.
MS is written in two different hands, one is written by Viṭṭhala and another by Śivarāma.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
athāduḥkhanaumī(!)pūjāvidhiḥ ||
deśakālau smṛtvā mama iha janmani janmāntare ca †bhatasiha† sakalapatakādiduḥkhanāśanārthe vratakhaṇḍakalpoktaphalāvāptyarthaṃ pārvatīprītyarthaṃ yathāmī(!)litopacāraiḥ purāṇoktamantraiś ca ṣoḍaśopacāraiḥ pūjāṃ kariṣye || tathā ca āsanādikalaśapūjāṃ kariṣye || atha dhyānaṃ ||
gaurī (!) du[ḥ]khaharā devī(!) śivasyārddhāṅgadhāriṇī(!) ||
sunīlavastrasaṃyuktāṃ umāṃ tvāṃ ciṃtayāmyahaṃ || 1 || (exp. 5:b1–5)
End
paṃca vā ⟨m⟩atha ⟨m⟩ekaṃ vā nārikelaiś ca vāyanaṃ ||
pakvānnaṃ navasaṃkhyākāṃ (!) brāhmaṇāya nivedayet 10 ||
ācāryaṃ pūjayet paścād gāṃ ca dadyāt payasvinīṃ ||
brāhmaṇān bhojaye⟨t⟩[c]⟪paścā⟫chaktyā sapantīkāṃ śucis tathā | [11]
paścād baṃdhujanaiḥ sārdhaṃ bhuñjīyān niyataḥ śuciḥ ||
sa kadāci[n] na duḥkhena yujyate nātra saṃśayaḥ || 12
bhuktvā bhogān yathākāmān sa yāti paramaṃ padaṃ || ❁ || (exp. 24b:5–9)
Colophon
iti vratakhaṃḍe vyāsadharmasaṃvāde aduḥkhanavamīvratakathā samāptaṃ (!) || || parāḍkaropanāmaka sadāśivātmaja sutasya(!) viṭṭhalena likhitaṃ puskataṃ svahastaṃ || 68 || śrīkṛṣṇārpaṇa (exp. 19t9–11)
iti pūjāvidhiḥ (exp. 6t:10)
iti skaṃdapurāṇe vyāsaṛṣisaṃvāde aduḥkhanavamīkathā samāptā || ❁ || (exp. 24t:8–9)
aduḥkhanavamīvratodyāpanaṃ saṃpūrṇaṃ || ❁ || ❁ || ❁ || śivarāmeṇa likhita || catuḥṣaṣṭyai namaḥ || ❁ || (exp. 24b:9–10)
Microfilm Details
Reel No. B 358/9
Date of Filming 25-10-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-07-2009
Bibliography