B 358-9(1) Aduḥkhanavamīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 358/9
Title: Aduḥkhanavamīvratakathā
Dimensions: 21 x 10.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1069
Remarks:


Reel No. B 358-9 Inventory No.: 108945–108946

Title Aduḥkhanavamīvrata

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 10.1 cm

Folios 11

Lines per Folio 12

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe Śivarāma and Viṭṭhala

Place of Deposit NAK

Accession No. 5/1069

Manuscript Features

It is not MTM text; MS holds the chapter Aduḥkhanavamī-pūjāvidhi-vratakathā and udyāpana.

Folios are not filmed in order and a few folios are filmed twice.

MS is written in two different hands, one is written by Viṭṭhala and another by Śivarāma.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

athāduḥkhanaumī(!)pūjāvidhiḥ ||

deśakālau smṛtvā mama iha janmani janmāntare ca †bhatasiha† sakalapatakādiduḥkhanāśanārthe vratakhaṇḍakalpoktaphalāvāptyarthaṃ pārvatīprītyarthaṃ yathāmī(!)litopacāraiḥ purāṇoktamantraiś ca ṣoḍaśopacāraiḥ pūjāṃ kariṣye || tathā ca āsanādikalaśapūjāṃ kariṣye || atha dhyānaṃ ||

gaurī (!) du[ḥ]khaharā devī(!) śivasyārddhāṅgadhāriṇī(!) ||

sunīlavastrasaṃyuktāṃ umāṃ tvāṃ ciṃtayāmyahaṃ || 1 || (exp. 5:b1–5)

End

paṃca vā ⟨m⟩atha ⟨m⟩ekaṃ vā nārikelaiś ca vāyanaṃ ||

pakvānnaṃ navasaṃkhyākāṃ (!) brāhmaṇāya nivedayet 10 ||

ācāryaṃ pūjayet paścād gāṃ ca dadyāt payasvinīṃ ||

brāhmaṇān bhojaye⟨t⟩[c]⟪paścā⟫chaktyā sapantīkāṃ śucis tathā | [11]

paścād baṃdhujanaiḥ sārdhaṃ bhuñjīyān niyataḥ śuciḥ ||

sa kadāci[n] na duḥkhena yujyate nātra saṃśayaḥ || 12

bhuktvā bhogān yathākāmān sa yāti paramaṃ padaṃ || ❁ || (exp. 24b:5–9)

Colophon

iti vratakhaṃḍe vyāsadharmasaṃvāde aduḥkhanavamīvratakathā samāptaṃ (!) || || parāḍkaropanāmaka sadāśivātmaja sutasya(!) viṭṭhalena likhitaṃ puskataṃ svahastaṃ || 68 || śrīkṛṣṇārpaṇa (exp. 19t9–11)

iti pūjāvidhiḥ (exp. 6t:10)

iti skaṃdapurāṇe vyāsaṛṣisaṃvāde aduḥkhanavamīkathā samāptā || ❁ || (exp. 24t:8–9)

aduḥkhanavamīvratodyāpanaṃ saṃpūrṇaṃ || ❁ || ❁ || ❁ || śivarāmeṇa likhita || catuḥṣaṣṭyai namaḥ || ❁ || (exp. 24b:9–10)

Microfilm Details

Reel No. B 358/9

Date of Filming 25-10-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-07-2009

Bibliography